Original

यो यजेताश्वमेधेन मासि मासि यतव्रतः ।वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥ १० ॥

Segmented

यो यजेत अश्वमेधेन मासि मासि यत-व्रतः वर्जयेत् मधु मांसम् च समम् एतद् युधिष्ठिर

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
मधु मधु pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s