Original

युधिष्ठिर उवाच ।अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया ।श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ॥ १ ॥

Segmented

युधिष्ठिर उवाच अहिंसा परमो धर्म इति उक्तम् बहुशस् त्वया श्राद्धेषु च भवान् आह पितॄन् आमिष-काङ्क्षिन्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
बहुशस् बहुशस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
पितॄन् पितृ pos=n,g=m,c=2,n=p
आमिष आमिष pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=m,c=2,n=p