Original

मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः ।न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ॥ ९ ॥

Segmented

मनः-वाचि तथा आस्वादे दोषा हि एषु प्रतिष्ठिताः न भक्षयन्ति अतस् मांसम् तपः-युक्ताः मनीषिणः

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
वाचि वाच् pos=n,g=f,c=7,n=s
तथा तथा pos=i
आस्वादे आस्वाद pos=n,g=m,c=7,n=s
दोषा दोष pos=n,g=m,c=1,n=p
हि हि pos=i
एषु इदम् pos=n,g=m,c=7,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
pos=i
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
अतस् अतस् pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p