Original

पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा ।त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ॥ ८ ॥

Segmented

पूर्वम् तु मनसा त्यक्त्वा तथा वाचा अथ कर्मणा त्रि-कारणम् तु निर्दिष्टम् श्रूयते ब्रह्म-वादिभिः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
तु तु pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
त्यक्त्वा त्यज् pos=vi
तथा तथा pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
अथ अथ pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
त्रि त्रि pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
तु तु pos=i
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p