Original

यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ।एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ॥ ६ ॥

Segmented

यथा नाग-पदे ऽन्यानि पदानि पद-गामिनाम् सर्वाणि एव अपिधीयन्ते पद-जातानि कौञ्जरे एवम् लोकेषु अहिंसा तु निर्दिष्टा धर्मतः परा

Analysis

Word Lemma Parse
यथा यथा pos=i
नाग नाग pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
ऽन्यानि अन्य pos=n,g=n,c=1,n=p
पदानि पद pos=n,g=n,c=1,n=p
पद पद pos=n,comp=y
गामिनाम् गामिन् pos=a,g=m,c=6,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
अपिधीयन्ते अपिधा pos=v,p=3,n=p,l=lat
पद पद pos=n,comp=y
जातानि जात pos=n,g=n,c=1,n=p
कौञ्जरे कौञ्जर pos=a,g=m,c=7,n=s
एवम् एवम् pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
तु तु pos=i
निर्दिष्टा निर्दिश् pos=va,g=f,c=1,n=s,f=part
धर्मतः धर्म pos=n,g=m,c=5,n=s
परा पर pos=n,g=f,c=1,n=s