Original

भीष्म उवाच ।चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः ।एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥ ४ ॥

Segmented

भीष्म उवाच चतुर्विधा इयम् निर्दिष्टा अहिंसा ब्रह्म-वादिभिः एषा एकतस् ऽपि विभ्रष्टा न भवति अरि-सूदन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चतुर्विधा चतुर्विध pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
निर्दिष्टा निर्दिश् pos=va,g=f,c=1,n=s,f=part
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
एषा एतद् pos=n,g=f,c=1,n=s
एकतस् एकतस् pos=i
ऽपि अपि pos=i
विभ्रष्टा विभ्रंश् pos=va,g=f,c=1,n=s,f=part
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s