Original

कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम ।वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ॥ ३ ॥

Segmented

कर्मणा मनुजः कुर्वन् हिंसाम् पार्थिव-सत्तम वाचा च मनसा च एव कथम् दुःखात् प्रमुच्यते

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनुजः मनुज pos=n,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
हिंसाम् हिंसा pos=n,g=f,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
कथम् कथम् pos=i
दुःखात् दुःख pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat