Original

ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते ।अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥ २ ॥

Segmented

ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते अहिंसा-लक्षणम् धर्मम् वेद-प्रामाण्य-दर्शनात्

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
महामते महामति pos=a,g=m,c=8,n=s
अहिंसा अहिंसा pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
प्रामाण्य प्रामाण्य pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s