Original

एवमेषा महाराज चतुर्भिः कारणैर्वृता ।अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥ १६ ॥

Segmented

एवम् एषा महा-राज चतुर्भिः कारणैः वृता अहिंसा तव निर्दिष्टा सर्व-धर्म-अर्थ-संहिता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
निर्दिष्टा निर्दिश् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहिता संधा pos=va,g=f,c=1,n=s,f=part