Original

जीवितं हि परित्यज्य बहवः साधवो जनाः ।स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥ १५ ॥

Segmented

जीवितम् हि परित्यज्य बहवः साधवो जनाः स्व-मांसैः पर-मांसानि परिपाल्य दिवम् गताः

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=2,n=s
हि हि pos=i
परित्यज्य परित्यज् pos=vi
बहवः बहु pos=a,g=m,c=1,n=p
साधवो साधु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
मांसैः मांस pos=n,g=n,c=3,n=p
पर पर pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
परिपाल्य परिपालय् pos=vi
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part