Original

अचिन्तितमनुद्दिष्टमसंकल्पितमेव च ।रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ।प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ॥ १४ ॥

Segmented

अ चिन्तितम् अन् उद्दिष्टम् अ संकल्पितम् एव च रसम् गृद्ध्या अभिभूताः वै प्रशंसन्ति फल-अर्थिनः प्रशंसा हि एव मांसस्य दोष-कर्म-फल-अन्विता

Analysis

Word Lemma Parse
pos=i
चिन्तितम् चिन्तय् pos=va,g=m,c=2,n=s,f=part
अन् अन् pos=i
उद्दिष्टम् उद्दिश् pos=va,g=m,c=2,n=s,f=part
pos=i
संकल्पितम् संकल्पय् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
pos=i
रसम् रस pos=n,g=m,c=2,n=s
गृद्ध्या गृद्धि pos=n,g=f,c=3,n=s
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
फल फल pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
प्रशंसा प्रशंसा pos=n,g=f,c=1,n=s
हि हि pos=i
एव एव pos=i
मांसस्य मांस pos=n,g=n,c=6,n=s
दोष दोष pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s