Original

भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् ।निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ १३ ॥

Segmented

भेरी-शङ्ख-मृदङ्ग-आद्यान् तन्त्री-शब्दान् च पुष्कलान् निषेविष्यन्ति वै मन्दा मांस-भक्षाः कथम् नराः

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
आद्यान् आद्य pos=a,g=m,c=2,n=p
तन्त्री तन्त्री pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
निषेविष्यन्ति निषेव् pos=v,p=3,n=p,l=lrt
वै वै pos=i
मन्दा मन्द pos=a,g=m,c=1,n=p
मांस मांस pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
नराः नर pos=n,g=m,c=1,n=p