Original

असंस्कृताः संस्कृताश्च लवणालवणास्तथा ।प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥ १२ ॥

Segmented

अ संस्कृताः संस्कृताः च लवण-अ लवणाः तथा प्रज्ञायन्ते यथा भावाः तथा चित्तम् निरुध्यते

Analysis

Word Lemma Parse
pos=i
संस्कृताः संस्कृ pos=va,g=m,c=1,n=p,f=part
संस्कृताः संस्कृ pos=va,g=m,c=1,n=p,f=part
pos=i
लवण लवण pos=a,comp=y
pos=i
लवणाः लवण pos=a,g=m,c=1,n=p
तथा तथा pos=i
प्रज्ञायन्ते प्रज्ञा pos=v,p=3,n=p,l=lat
यथा यथा pos=i
भावाः भाव pos=n,g=m,c=1,n=p
तथा तथा pos=i
चित्तम् चित्त pos=n,g=n,c=1,n=s
निरुध्यते निरुध् pos=v,p=3,n=s,l=lat