Original

मातापितृसमायोगे पुत्रत्वं जायते यथा ।रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ।तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥ ११ ॥

Segmented

माता-पितृ-समायोगे पुत्र-त्वम् जायते यथा रसम् च प्रति जिह्वायाः प्रज्ञानम् जायते तथा तथा शास्त्रेषु नियतम् रागो हि आस्वादितात् भवेत्

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पितृ पितृ pos=n,comp=y
समायोगे समायोग pos=n,g=m,c=7,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
रसम् रस pos=n,g=m,c=2,n=s
pos=i
प्रति प्रति pos=i
जिह्वायाः जिह्वा pos=n,g=f,c=6,n=s
प्रज्ञानम् प्रज्ञान pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तथा तथा pos=i
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
नियतम् नियतम् pos=i
रागो राग pos=n,g=m,c=1,n=s
हि हि pos=i
आस्वादितात् आस्वादय् pos=va,g=n,c=5,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin