Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा शरतल्पे पितामहम् ।पुनरेव महातेजाः पप्रच्छ वदतां वरम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो युधिष्ठिरो राजा शर-तल्पे पितामहम् पुनः एव महा-तेजाः पप्रच्छ वदताम् वरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s