Original

न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः ।एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ ८ ॥

Segmented

न तत् परस्य संदद्यात् प्रतिकूलम् यद् आत्मनः एष संक्षेपतो धर्मः कामाद् अन्यः प्रवर्तते

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
संदद्यात् संदा pos=v,p=3,n=s,l=vidhilin
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
संक्षेपतो संक्षेप pos=n,g=m,c=5,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कामाद् काम pos=n,g=m,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat