Original

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः ।आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ॥ ५ ॥

Segmented

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः आत्मनः सुखम् अन्विच्छन् न स प्रेत्य सुखी भवेत्

Analysis

Word Lemma Parse
अहिंसकानि अहिंसक pos=a,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
दण्डेन दण्ड pos=n,g=m,c=3,n=s
विनिहन्ति विनिहन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin