Original

त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा ।कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥ ४ ॥

Segmented

त्रीन् दोषान् सर्व-भूतेषु निधाय पुरुषः सदा काम-क्रोधौ च संयम्य ततः सिद्धिम् अवाप्नुते

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
निधाय निधा pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सदा सदा pos=i
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
pos=i
संयम्य संयम् pos=vi
ततः ततस् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat