Original

हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् ।अहिंसापाश्रयं धर्मं यः साधयति वै नरः ॥ ३ ॥

Segmented

हन्त निःश्रेयसम् जन्तोः अहम् वक्ष्यामि अनुत्तमम् अहिंसा-अपाश्रयम् धर्मम् यः साधयति वै नरः

Analysis

Word Lemma Parse
हन्त हन्त pos=i
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
अहिंसा अहिंसा pos=n,comp=y
अपाश्रयम् अपाश्रय pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
साधयति साधय् pos=v,p=3,n=s,l=lat
वै वै pos=i
नरः नर pos=n,g=m,c=1,n=s