Original

बृहस्पतिरुवाच ।सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः ।शृणु संकीर्त्यमानानि षडेव भरतर्षभ ॥ २ ॥

Segmented

बृहस्पतिः उवाच सर्वाणि एतानि धर्मस्य पृथग् द्वाराणि सर्वशः शृणु संकीर्त्यमानानि षड् एव भरत-ऋषभ

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
पृथग् पृथक् pos=i
द्वाराणि द्वार pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
संकीर्त्यमानानि संकीर्तय् pos=va,g=n,c=2,n=p,f=part
षड् षष् pos=n,g=n,c=2,n=p
एव एव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s