Original

यथा परः प्रक्रमतेऽपरेषु तथापरः प्रक्रमते परस्मिन् ।एषैव तेऽस्तूपमा जीवलोके यथा धर्मो नैपुणेनोपदिष्टः ॥ १० ॥

Segmented

यथा परः प्रक्रमते ऽपरेषु तथा अपरः प्रक्रमते परस्मिन् एषा एव ते अस्तु उपमा जीव-लोके यथा धर्मो नैपुणेन उपदिष्टः

Analysis

Word Lemma Parse
यथा यथा pos=i
परः पर pos=n,g=m,c=1,n=s
प्रक्रमते प्रक्रम् pos=v,p=3,n=s,l=lat
ऽपरेषु अपर pos=n,g=m,c=7,n=p
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
प्रक्रमते प्रक्रम् pos=v,p=3,n=s,l=lat
परस्मिन् पर pos=n,g=m,c=7,n=s
एषा एतद् pos=n,g=f,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
उपमा उपमा pos=n,g=f,c=1,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
यथा यथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
नैपुणेन नैपुण pos=n,g=n,c=3,n=s
उपदिष्टः उपदिश् pos=va,g=m,c=1,n=s,f=part