Original

युधिष्ठिर उवाच ।अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः ।तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥ १ ॥

Segmented

युधिष्ठिर उवाच अहिंसा वैदिकम् कर्म ध्यानम् इन्द्रिय-संयमः तपो ऽथ गुरु-शुश्रूषा किम् श्रेयः पुरुषम् प्रति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
वैदिकम् वैदिक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
संयमः संयम pos=n,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
ऽथ अथ pos=i
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रति प्रति pos=i