Original

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ॥ ९ ॥

Segmented

अन्नम् एव प्रशंसन्ति देव-ऋषि-पितृ-मानवाः अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति कौशिकः

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=2,n=s
एव एव pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पितृ पितृ pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
अन्नस्य अन्न pos=n,g=n,c=6,n=s
हि हि pos=i
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
कौशिकः कौशिक pos=n,g=m,c=1,n=s