Original

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते ।अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ॥ ८ ॥

Segmented

प्राणा हि अन्नम् मनुष्याणाम् तस्मात् जन्तुः च जायते अन्ने प्रतिष्ठिता लोकाः तस्मात् अन्नम् प्रकाशते

Analysis

Word Lemma Parse
प्राणा प्राण pos=n,g=m,c=1,n=p
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
अन्ने अन्न pos=n,g=n,c=7,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat