Original

यथा यथा नरः सम्यगधर्ममनुभाषते ।समाहितेन मनसा विमुच्यति तथा तथा ।भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥ ४ ॥

Segmented

यथा यथा नरः सम्यग् अधर्मम् अनुभाषते समाहितेन मनसा विमुच्यति तथा तथा भुजंग इव निर्मोकात् पूर्व-भुक्तात् जरा-अन्वितात्

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
नरः नर pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अनुभाषते अनुभाष् pos=v,p=3,n=s,l=lat
समाहितेन समाहित pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
विमुच्यति विमुच् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तथा तथा pos=i
भुजंग भुजंग pos=n,g=m,c=1,n=s
इव इव pos=i
निर्मोकात् निर्मोक pos=n,g=m,c=5,n=s
पूर्व पूर्व pos=n,comp=y
भुक्तात् भुज् pos=va,g=m,c=5,n=s,f=part
जरा जरा pos=n,comp=y
अन्वितात् अन्वित pos=a,g=m,c=5,n=s