Original

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ ३ ॥

Segmented

मोहाद् अधर्मम् यः कृत्वा पुनः समनुतप्यते मनः-समाधि-संयुक्तः न स सेवेत दुष्कृतम्

Analysis

Word Lemma Parse
मोहाद् मोह pos=n,g=m,c=5,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पुनः पुनर् pos=i
समनुतप्यते समनुतप् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,comp=y
समाधि समाधि pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s