Original

एवं सुखसमायुक्तो रमते विगतज्वरः ।रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ २७ ॥

Segmented

एवम् सुख-समायुक्तः रमते विगत-ज्वरः रूपवान् कीर्तिमत् च एव धनवत् च उपपद्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सुख सुख pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
रमते रम् pos=v,p=3,n=s,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
कीर्तिमत् कीर्तिमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
धनवत् धनवत् pos=a,g=m,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat