Original

न याति नरकं घोरं संसारांश्च न सेवते ।सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ॥ २६ ॥

Segmented

न याति नरकम् घोरम् संसारान् च न सेवते सर्व-काम-समायुक्तः प्रेत्य च अपि अश्नुते फलम्

Analysis

Word Lemma Parse
pos=i
याति या pos=v,p=3,n=s,l=lat
नरकम् नरक pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
संसारान् संसार pos=n,g=m,c=2,n=p
pos=i
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
pos=i
अपि अपि pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s