Original

यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा ।अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥ २४ ॥

Segmented

यतेद् ब्राह्मण-पूर्वम् हि भोक्तुम् अन्नम् गृही सदा अवन्ध्यम् दिवसम् कुर्याद् अन्न-दानेन मानवः

Analysis

Word Lemma Parse
यतेद् यत् pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
हि हि pos=i
भोक्तुम् भुज् pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
गृही गृहिन् pos=n,g=m,c=1,n=s
सदा सदा pos=i
अवन्ध्यम् अवन्ध्य pos=a,g=m,c=2,n=s
दिवसम् दिवस pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अन्न अन्न pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मानवः मानव pos=n,g=m,c=1,n=s