Original

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ॥ २२ ॥

Segmented

सर्व-अवस्थम् मनुष्येण न्यायेन अन्नम् उपार्जितम् कार्यम् पात्र-गतम् नित्यम् अन्नम् हि परमा गतिः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=1,n=s
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
न्यायेन न्याय pos=n,g=m,c=3,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पात्र पात्र pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s