Original

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ।ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ २१ ॥

Segmented

दान-कृद्भिः कृतः पन्था येन यान्ति मनीषिणः ते स्म प्राणस्य दातारः तेभ्यः धर्मः सनातनः

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
कृद्भिः कृत् pos=a,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पन्था पथिन् pos=n,g=,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
प्राणस्य प्राण pos=n,g=m,c=6,n=s
दातारः दातृ pos=a,g=m,c=1,n=p
तेभ्यः तद् pos=n,g=m,c=4,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s