Original

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ।सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ॥ २० ॥

Segmented

अन्नम् ऊर्जस्करम् लोके दत्त्वा ऊर्जस्वी भवेत् नरः सताम् पन्थानम् आश्रित्य सर्व-पापात् प्रमुच्यते

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=2,n=s
ऊर्जस्करम् ऊर्जस्कर pos=a,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
दत्त्वा दा pos=vi
ऊर्जस्वी ऊर्जस्विन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आश्रित्य आश्रि pos=vi
सर्व सर्व pos=n,comp=y
पापात् पाप pos=n,g=m,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat