Original

न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः ।द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥ १९ ॥

Segmented

न्यायेन अवाप्तम् अन्नम् तु नरो लोभ-विवर्जितः द्विजेभ्यो वेद-वृद्धेभ्यः दत्त्वा पापात् प्रमुच्यते

Analysis

Word Lemma Parse
न्यायेन न्याय pos=n,g=m,c=3,n=s
अवाप्तम् अवाप् pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
तु तु pos=i
नरो नर pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
वेद वेद pos=n,comp=y
वृद्धेभ्यः वृध् pos=va,g=m,c=4,n=p,f=part
दत्त्वा दा pos=vi
पापात् पाप pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat