Original

अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ।अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥ १७ ॥

Segmented

अवाप्य प्राण-संदेहम् कार्कश्येन समार्जितम् अन्नम् दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
प्राण प्राण pos=n,comp=y
संदेहम् संदेह pos=n,g=m,c=2,n=s
कार्कश्येन कार्कश्य pos=n,g=n,c=3,n=s
समार्जितम् समार्जय् pos=va,g=m,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
शूद्रः शूद्र pos=n,g=m,c=1,n=s
पापात् पाप pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat