Original

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ १६ ॥

Segmented

षः-भाग-परिशुद्धम् च कृषेः भागम् उपार्जितम् वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
भाग भाग pos=n,comp=y
परिशुद्धम् परिशुध् pos=va,g=m,c=2,n=s,f=part
pos=i
कृषेः कृषि pos=n,g=f,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
उपार्जितम् उपार्जय् pos=va,g=m,c=2,n=s,f=part
वैश्यो वैश्य pos=n,g=m,c=1,n=s
ददद् दा pos=va,g=n,c=1,n=s,f=part
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
पापेभ्यः पाप pos=n,g=n,c=5,n=p
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat