Original

द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः ।तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥ १५ ॥

Segmented

द्विजेभ्यो वेद-वृद्धेभ्यः प्रयतः सु समाहितः तेन अपोहति धर्म-आत्मा दुष्कृतम् कर्म पाण्डव

Analysis

Word Lemma Parse
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
वेद वेद pos=n,comp=y
वृद्धेभ्यः वृध् pos=va,g=m,c=4,n=p,f=part
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
तेन तेन pos=i
अपोहति अपोह् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दुष्कृतम् दुष्कृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s