Original

अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च ।क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ १४ ॥

Segmented

अ हिंसन् ब्राह्मणम् नित्यम् न्यायेन परिपाल्य च क्षत्रियः तरसा प्राप्तम् अन्नम् यो वै प्रयच्छति

Analysis

Word Lemma Parse
pos=i
हिंसन् हिंस् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
न्यायेन न्याय pos=n,g=m,c=3,n=s
परिपाल्य परिपालय् pos=vi
pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat