Original

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ॥ १२ ॥

Segmented

ब्राह्मणानाम् सहस्राणि दश भोज्य नर-ऋषभ नरो ऽधर्मात् प्रमुच्येत पापेषु अभिरतः सदा

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
भोज्य भोजय् pos=vi
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नरो नर pos=n,g=m,c=1,n=s
ऽधर्मात् अधर्म pos=n,g=m,c=5,n=s
प्रमुच्येत प्रमुच् pos=v,p=3,n=s,l=vidhilin
पापेषु पाप pos=n,g=n,c=7,n=p
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i