Original

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश ।हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ ११ ॥

Segmented

यस्य हि अन्नम् उपाश्नन्ति ब्राह्मणानाम् शता दश हृष्टेन मनसा दत्तम् न स तिर्यक्-गतिः भवेत्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपाश्नन्ति उपाश् pos=v,p=3,n=p,l=lat
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
शता शत pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
हृष्टेन हृष् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
गतिः गति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin