Original

न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् ।स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ १० ॥

Segmented

न्याय-लब्धम् प्रदातव्यम् द्विजेभ्यो हि अन्नम् उत्तमम् स्वाध्याय-समुपेतेभ्यः प्रहृष्टेन अन्तरात्मना

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
प्रदातव्यम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
समुपेतेभ्यः समुपे pos=va,g=m,c=4,n=p,f=part
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s