Original

युधिष्ठिर उवाच ।अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ ।धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ।कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच अधर्मस्य गतिः ब्रह्मन् कथिता मे त्वया अनघ धर्मस्य तु गतिम् श्रोतुम् इच्छामि वदताम् वर कृत्वा कर्माणि पापानि कथम् यान्ति शुभाम् गतिम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
तु तु pos=i
गतिम् गति pos=n,g=f,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
कृत्वा कृ pos=vi
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
पापानि पाप pos=a,g=n,c=2,n=p
कथम् कथम् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
शुभाम् शुभ pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s