Original

पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥ ९९ ॥

Segmented

पञ्चविंशे तु दिवसे यः प्राशेद् एक-भोजनम् सदा द्वादश मासान् तु पुष्कलम् यानम् आरुहेत्

Analysis

Word Lemma Parse
पञ्चविंशे पञ्चविंश pos=a,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
प्राशेद् प्राश् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
आरुहेत् आरुह् pos=v,p=3,n=s,l=vidhilin