Original

वायोरुशनसश्चैव रुद्रलोकं च गच्छति ।कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥ ९४ ॥

Segmented

वायोः उशनसः च एव रुद्र-लोकम् च गच्छति काम-चारी काम-गमः पूज्यमानो अप्सरः-गणैः

Analysis

Word Lemma Parse
वायोः वायु pos=n,g=m,c=6,n=s
उशनसः उशनस् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
रुद्र रुद्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
गमः गम pos=a,g=m,c=1,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
अप्सरः अप्सरस् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p