Original

त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ।सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥ ९३ ॥

Segmented

त्रयोविंशे तु दिवसे प्राशेद् यः तु एक-भोजनम् सदा द्वादश मासान् तु मित-आहारः जित-इन्द्रियः

Analysis

Word Lemma Parse
त्रयोविंशे त्रयोविंश pos=a,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
प्राशेद् प्राश् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
मित मित pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s