Original

धृतिमानहिंसानिरतः सत्यवागनसूयकः ।लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥ ९१ ॥

Segmented

धृतिमान् अहिंसा-निरतः सत्य-वाच् अनसूयकः लोकान् वसूनाम् आप्नोति दिवाकर-सम-प्रभः

Analysis

Word Lemma Parse
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
अहिंसा अहिंसा pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
वसूनाम् वसु pos=n,g=m,c=6,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s