Original

त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ।धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥ ९ ॥

Segmented

त्रीणि वर्षाणि यः प्राशेत् सततम् तु एक-भोजनम् धर्मपत्नी-रतः नित्यम् अग्निष्टोम-फलम् लभेत्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
प्राशेत् प्राश् pos=v,p=3,n=s,l=vidhilin
सततम् सततम् pos=i
तु तु pos=i
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
धर्मपत्नी धर्मपत्नी pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
अग्निष्टोम अग्निष्टोम pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin