Original

लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ।अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥ ८८ ॥

Segmented

लोकम् औशनसम् दिव्यम् शक्र-लोकम् च गच्छति अश्विनोः मरुताम् च एव सुखेषु अभिरतः सदा

Analysis

Word Lemma Parse
लोकम् लोक pos=n,g=m,c=2,n=s
औशनसम् औशनस pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
मरुताम् मरुत् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सुखेषु सुख pos=n,g=n,c=7,n=p
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i