Original

पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् ।सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥ ८४ ॥

Segmented

पूर्णे ऽथ दिवसे विंशे यो भुङ्क्ते हि एक-भोजनम् सदा द्वादश मासान् तु सत्य-वादी धृत-व्रतः

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
ऽथ अथ pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
विंशे विंश pos=a,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
हि हि pos=i
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s