Original

तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ।दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥ ८३ ॥

Segmented

तत्र अमर-वर-स्त्रीभिः मोदते विगत-ज्वरः दिव्य-अम्बर-धरः श्रीमान् अयुतानाम् शतम् समाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अमर अमर pos=n,comp=y
वर वर pos=a,comp=y
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
मोदते मुद् pos=v,p=3,n=s,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अयुतानाम् अयुत pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p