Original

एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् ।सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ ८१ ॥

Segmented

एकोनविंशे दिवसे यो भुङ्क्ते एक-भोजनम् सदा द्वादश मासान् वै सप्त लोकान् स पश्यति

Analysis

Word Lemma Parse
एकोनविंशे एकोनविंश pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
एक एक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s
सदा सदा pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
मासान् मास pos=n,g=m,c=2,n=p
वै वै pos=i
सप्त सप्तन् pos=n,g=m,c=2,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat